Declension table of ?vakrībhāva

Deva

MasculineSingularDualPlural
Nominativevakrībhāvaḥ vakrībhāvau vakrībhāvāḥ
Vocativevakrībhāva vakrībhāvau vakrībhāvāḥ
Accusativevakrībhāvam vakrībhāvau vakrībhāvān
Instrumentalvakrībhāveṇa vakrībhāvābhyām vakrībhāvaiḥ vakrībhāvebhiḥ
Dativevakrībhāvāya vakrībhāvābhyām vakrībhāvebhyaḥ
Ablativevakrībhāvāt vakrībhāvābhyām vakrībhāvebhyaḥ
Genitivevakrībhāvasya vakrībhāvayoḥ vakrībhāvāṇām
Locativevakrībhāve vakrībhāvayoḥ vakrībhāveṣu

Compound vakrībhāva -

Adverb -vakrībhāvam -vakrībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria