Declension table of ?vakraśṛṅgī

Deva

FeminineSingularDualPlural
Nominativevakraśṛṅgī vakraśṛṅgyau vakraśṛṅgyaḥ
Vocativevakraśṛṅgi vakraśṛṅgyau vakraśṛṅgyaḥ
Accusativevakraśṛṅgīm vakraśṛṅgyau vakraśṛṅgīḥ
Instrumentalvakraśṛṅgyā vakraśṛṅgībhyām vakraśṛṅgībhiḥ
Dativevakraśṛṅgyai vakraśṛṅgībhyām vakraśṛṅgībhyaḥ
Ablativevakraśṛṅgyāḥ vakraśṛṅgībhyām vakraśṛṅgībhyaḥ
Genitivevakraśṛṅgyāḥ vakraśṛṅgyoḥ vakraśṛṅgīṇām
Locativevakraśṛṅgyām vakraśṛṅgyoḥ vakraśṛṅgīṣu

Compound vakraśṛṅgi - vakraśṛṅgī -

Adverb -vakraśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria