Declension table of ?vakraśṛṅga

Deva

NeuterSingularDualPlural
Nominativevakraśṛṅgam vakraśṛṅge vakraśṛṅgāṇi
Vocativevakraśṛṅga vakraśṛṅge vakraśṛṅgāṇi
Accusativevakraśṛṅgam vakraśṛṅge vakraśṛṅgāṇi
Instrumentalvakraśṛṅgeṇa vakraśṛṅgābhyām vakraśṛṅgaiḥ
Dativevakraśṛṅgāya vakraśṛṅgābhyām vakraśṛṅgebhyaḥ
Ablativevakraśṛṅgāt vakraśṛṅgābhyām vakraśṛṅgebhyaḥ
Genitivevakraśṛṅgasya vakraśṛṅgayoḥ vakraśṛṅgāṇām
Locativevakraśṛṅge vakraśṛṅgayoḥ vakraśṛṅgeṣu

Compound vakraśṛṅga -

Adverb -vakraśṛṅgam -vakraśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria