Declension table of ?vakraśṛṅga

Deva

MasculineSingularDualPlural
Nominativevakraśṛṅgaḥ vakraśṛṅgau vakraśṛṅgāḥ
Vocativevakraśṛṅga vakraśṛṅgau vakraśṛṅgāḥ
Accusativevakraśṛṅgam vakraśṛṅgau vakraśṛṅgān
Instrumentalvakraśṛṅgeṇa vakraśṛṅgābhyām vakraśṛṅgaiḥ vakraśṛṅgebhiḥ
Dativevakraśṛṅgāya vakraśṛṅgābhyām vakraśṛṅgebhyaḥ
Ablativevakraśṛṅgāt vakraśṛṅgābhyām vakraśṛṅgebhyaḥ
Genitivevakraśṛṅgasya vakraśṛṅgayoḥ vakraśṛṅgāṇām
Locativevakraśṛṅge vakraśṛṅgayoḥ vakraśṛṅgeṣu

Compound vakraśṛṅga -

Adverb -vakraśṛṅgam -vakraśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria