Declension table of ?vakravākya

Deva

NeuterSingularDualPlural
Nominativevakravākyam vakravākye vakravākyāṇi
Vocativevakravākya vakravākye vakravākyāṇi
Accusativevakravākyam vakravākye vakravākyāṇi
Instrumentalvakravākyeṇa vakravākyābhyām vakravākyaiḥ
Dativevakravākyāya vakravākyābhyām vakravākyebhyaḥ
Ablativevakravākyāt vakravākyābhyām vakravākyebhyaḥ
Genitivevakravākyasya vakravākyayoḥ vakravākyāṇām
Locativevakravākye vakravākyayoḥ vakravākyeṣu

Compound vakravākya -

Adverb -vakravākyam -vakravākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria