Declension table of ?vakratva

Deva

NeuterSingularDualPlural
Nominativevakratvam vakratve vakratvāni
Vocativevakratva vakratve vakratvāni
Accusativevakratvam vakratve vakratvāni
Instrumentalvakratvena vakratvābhyām vakratvaiḥ
Dativevakratvāya vakratvābhyām vakratvebhyaḥ
Ablativevakratvāt vakratvābhyām vakratvebhyaḥ
Genitivevakratvasya vakratvayoḥ vakratvānām
Locativevakratve vakratvayoḥ vakratveṣu

Compound vakratva -

Adverb -vakratvam -vakratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria