Declension table of ?vakratuṇḍagaṇanāyakaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativevakratuṇḍagaṇanāyakaprakaraṇam vakratuṇḍagaṇanāyakaprakaraṇe vakratuṇḍagaṇanāyakaprakaraṇāni
Vocativevakratuṇḍagaṇanāyakaprakaraṇa vakratuṇḍagaṇanāyakaprakaraṇe vakratuṇḍagaṇanāyakaprakaraṇāni
Accusativevakratuṇḍagaṇanāyakaprakaraṇam vakratuṇḍagaṇanāyakaprakaraṇe vakratuṇḍagaṇanāyakaprakaraṇāni
Instrumentalvakratuṇḍagaṇanāyakaprakaraṇena vakratuṇḍagaṇanāyakaprakaraṇābhyām vakratuṇḍagaṇanāyakaprakaraṇaiḥ
Dativevakratuṇḍagaṇanāyakaprakaraṇāya vakratuṇḍagaṇanāyakaprakaraṇābhyām vakratuṇḍagaṇanāyakaprakaraṇebhyaḥ
Ablativevakratuṇḍagaṇanāyakaprakaraṇāt vakratuṇḍagaṇanāyakaprakaraṇābhyām vakratuṇḍagaṇanāyakaprakaraṇebhyaḥ
Genitivevakratuṇḍagaṇanāyakaprakaraṇasya vakratuṇḍagaṇanāyakaprakaraṇayoḥ vakratuṇḍagaṇanāyakaprakaraṇānām
Locativevakratuṇḍagaṇanāyakaprakaraṇe vakratuṇḍagaṇanāyakaprakaraṇayoḥ vakratuṇḍagaṇanāyakaprakaraṇeṣu

Compound vakratuṇḍagaṇanāyakaprakaraṇa -

Adverb -vakratuṇḍagaṇanāyakaprakaraṇam -vakratuṇḍagaṇanāyakaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria