Declension table of ?vakratuṇḍāṣṭaka

Deva

NeuterSingularDualPlural
Nominativevakratuṇḍāṣṭakam vakratuṇḍāṣṭake vakratuṇḍāṣṭakāni
Vocativevakratuṇḍāṣṭaka vakratuṇḍāṣṭake vakratuṇḍāṣṭakāni
Accusativevakratuṇḍāṣṭakam vakratuṇḍāṣṭake vakratuṇḍāṣṭakāni
Instrumentalvakratuṇḍāṣṭakena vakratuṇḍāṣṭakābhyām vakratuṇḍāṣṭakaiḥ
Dativevakratuṇḍāṣṭakāya vakratuṇḍāṣṭakābhyām vakratuṇḍāṣṭakebhyaḥ
Ablativevakratuṇḍāṣṭakāt vakratuṇḍāṣṭakābhyām vakratuṇḍāṣṭakebhyaḥ
Genitivevakratuṇḍāṣṭakasya vakratuṇḍāṣṭakayoḥ vakratuṇḍāṣṭakānām
Locativevakratuṇḍāṣṭake vakratuṇḍāṣṭakayoḥ vakratuṇḍāṣṭakeṣu

Compound vakratuṇḍāṣṭaka -

Adverb -vakratuṇḍāṣṭakam -vakratuṇḍāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria