Declension table of vakratuṇḍa

Deva

MasculineSingularDualPlural
Nominativevakratuṇḍaḥ vakratuṇḍau vakratuṇḍāḥ
Vocativevakratuṇḍa vakratuṇḍau vakratuṇḍāḥ
Accusativevakratuṇḍam vakratuṇḍau vakratuṇḍān
Instrumentalvakratuṇḍena vakratuṇḍābhyām vakratuṇḍaiḥ vakratuṇḍebhiḥ
Dativevakratuṇḍāya vakratuṇḍābhyām vakratuṇḍebhyaḥ
Ablativevakratuṇḍāt vakratuṇḍābhyām vakratuṇḍebhyaḥ
Genitivevakratuṇḍasya vakratuṇḍayoḥ vakratuṇḍānām
Locativevakratuṇḍe vakratuṇḍayoḥ vakratuṇḍeṣu

Compound vakratuṇḍa -

Adverb -vakratuṇḍam -vakratuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria