Declension table of ?vakrasaṃstha

Deva

NeuterSingularDualPlural
Nominativevakrasaṃstham vakrasaṃsthe vakrasaṃsthāni
Vocativevakrasaṃstha vakrasaṃsthe vakrasaṃsthāni
Accusativevakrasaṃstham vakrasaṃsthe vakrasaṃsthāni
Instrumentalvakrasaṃsthena vakrasaṃsthābhyām vakrasaṃsthaiḥ
Dativevakrasaṃsthāya vakrasaṃsthābhyām vakrasaṃsthebhyaḥ
Ablativevakrasaṃsthāt vakrasaṃsthābhyām vakrasaṃsthebhyaḥ
Genitivevakrasaṃsthasya vakrasaṃsthayoḥ vakrasaṃsthānām
Locativevakrasaṃsthe vakrasaṃsthayoḥ vakrasaṃstheṣu

Compound vakrasaṃstha -

Adverb -vakrasaṃstham -vakrasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria