Declension table of ?vakrapuccha

Deva

MasculineSingularDualPlural
Nominativevakrapucchaḥ vakrapucchau vakrapucchāḥ
Vocativevakrapuccha vakrapucchau vakrapucchāḥ
Accusativevakrapuccham vakrapucchau vakrapucchān
Instrumentalvakrapucchena vakrapucchābhyām vakrapucchaiḥ vakrapucchebhiḥ
Dativevakrapucchāya vakrapucchābhyām vakrapucchebhyaḥ
Ablativevakrapucchāt vakrapucchābhyām vakrapucchebhyaḥ
Genitivevakrapucchasya vakrapucchayoḥ vakrapucchānām
Locativevakrapucche vakrapucchayoḥ vakrapuccheṣu

Compound vakrapuccha -

Adverb -vakrapuccham -vakrapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria