Declension table of ?vakrapāda

Deva

MasculineSingularDualPlural
Nominativevakrapādaḥ vakrapādau vakrapādāḥ
Vocativevakrapāda vakrapādau vakrapādāḥ
Accusativevakrapādam vakrapādau vakrapādān
Instrumentalvakrapādena vakrapādābhyām vakrapādaiḥ vakrapādebhiḥ
Dativevakrapādāya vakrapādābhyām vakrapādebhyaḥ
Ablativevakrapādāt vakrapādābhyām vakrapādebhyaḥ
Genitivevakrapādasya vakrapādayoḥ vakrapādānām
Locativevakrapāde vakrapādayoḥ vakrapādeṣu

Compound vakrapāda -

Adverb -vakrapādam -vakrapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria