Declension table of ?vakrakhaḍga

Deva

MasculineSingularDualPlural
Nominativevakrakhaḍgaḥ vakrakhaḍgau vakrakhaḍgāḥ
Vocativevakrakhaḍga vakrakhaḍgau vakrakhaḍgāḥ
Accusativevakrakhaḍgam vakrakhaḍgau vakrakhaḍgān
Instrumentalvakrakhaḍgena vakrakhaḍgābhyām vakrakhaḍgaiḥ vakrakhaḍgebhiḥ
Dativevakrakhaḍgāya vakrakhaḍgābhyām vakrakhaḍgebhyaḥ
Ablativevakrakhaḍgāt vakrakhaḍgābhyām vakrakhaḍgebhyaḥ
Genitivevakrakhaḍgasya vakrakhaḍgayoḥ vakrakhaḍgānām
Locativevakrakhaḍge vakrakhaḍgayoḥ vakrakhaḍgeṣu

Compound vakrakhaḍga -

Adverb -vakrakhaḍgam -vakrakhaḍgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria