Declension table of ?vakragrīva

Deva

MasculineSingularDualPlural
Nominativevakragrīvaḥ vakragrīvau vakragrīvāḥ
Vocativevakragrīva vakragrīvau vakragrīvāḥ
Accusativevakragrīvam vakragrīvau vakragrīvān
Instrumentalvakragrīveṇa vakragrīvābhyām vakragrīvaiḥ vakragrīvebhiḥ
Dativevakragrīvāya vakragrīvābhyām vakragrīvebhyaḥ
Ablativevakragrīvāt vakragrīvābhyām vakragrīvebhyaḥ
Genitivevakragrīvasya vakragrīvayoḥ vakragrīvāṇām
Locativevakragrīve vakragrīvayoḥ vakragrīveṣu

Compound vakragrīva -

Adverb -vakragrīvam -vakragrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria