Declension table of ?vakragata

Deva

NeuterSingularDualPlural
Nominativevakragatam vakragate vakragatāni
Vocativevakragata vakragate vakragatāni
Accusativevakragatam vakragate vakragatāni
Instrumentalvakragatena vakragatābhyām vakragataiḥ
Dativevakragatāya vakragatābhyām vakragatebhyaḥ
Ablativevakragatāt vakragatābhyām vakragatebhyaḥ
Genitivevakragatasya vakragatayoḥ vakragatānām
Locativevakragate vakragatayoḥ vakragateṣu

Compound vakragata -

Adverb -vakragatam -vakragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria