Declension table of ?vakragāmin

Deva

MasculineSingularDualPlural
Nominativevakragāmī vakragāmiṇau vakragāmiṇaḥ
Vocativevakragāmin vakragāmiṇau vakragāmiṇaḥ
Accusativevakragāmiṇam vakragāmiṇau vakragāmiṇaḥ
Instrumentalvakragāmiṇā vakragāmibhyām vakragāmibhiḥ
Dativevakragāmiṇe vakragāmibhyām vakragāmibhyaḥ
Ablativevakragāmiṇaḥ vakragāmibhyām vakragāmibhyaḥ
Genitivevakragāmiṇaḥ vakragāmiṇoḥ vakragāmiṇām
Locativevakragāmiṇi vakragāmiṇoḥ vakragāmiṣu

Compound vakragāmi -

Adverb -vakragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria