Declension table of ?vakrāṅghri

Deva

MasculineSingularDualPlural
Nominativevakrāṅghriḥ vakrāṅghrī vakrāṅghrayaḥ
Vocativevakrāṅghre vakrāṅghrī vakrāṅghrayaḥ
Accusativevakrāṅghrim vakrāṅghrī vakrāṅghrīn
Instrumentalvakrāṅghriṇā vakrāṅghribhyām vakrāṅghribhiḥ
Dativevakrāṅghraye vakrāṅghribhyām vakrāṅghribhyaḥ
Ablativevakrāṅghreḥ vakrāṅghribhyām vakrāṅghribhyaḥ
Genitivevakrāṅghreḥ vakrāṅghryoḥ vakrāṅghrīṇām
Locativevakrāṅghrau vakrāṅghryoḥ vakrāṅghriṣu

Compound vakrāṅghri -

Adverb -vakrāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria