Declension table of ?vakrāṅga

Deva

NeuterSingularDualPlural
Nominativevakrāṅgam vakrāṅge vakrāṅgāṇi
Vocativevakrāṅga vakrāṅge vakrāṅgāṇi
Accusativevakrāṅgam vakrāṅge vakrāṅgāṇi
Instrumentalvakrāṅgeṇa vakrāṅgābhyām vakrāṅgaiḥ
Dativevakrāṅgāya vakrāṅgābhyām vakrāṅgebhyaḥ
Ablativevakrāṅgāt vakrāṅgābhyām vakrāṅgebhyaḥ
Genitivevakrāṅgasya vakrāṅgayoḥ vakrāṅgāṇām
Locativevakrāṅge vakrāṅgayoḥ vakrāṅgeṣu

Compound vakrāṅga -

Adverb -vakrāṅgam -vakrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria