Declension table of ?vakrāṅga

Deva

MasculineSingularDualPlural
Nominativevakrāṅgaḥ vakrāṅgau vakrāṅgāḥ
Vocativevakrāṅga vakrāṅgau vakrāṅgāḥ
Accusativevakrāṅgam vakrāṅgau vakrāṅgān
Instrumentalvakrāṅgeṇa vakrāṅgābhyām vakrāṅgaiḥ vakrāṅgebhiḥ
Dativevakrāṅgāya vakrāṅgābhyām vakrāṅgebhyaḥ
Ablativevakrāṅgāt vakrāṅgābhyām vakrāṅgebhyaḥ
Genitivevakrāṅgasya vakrāṅgayoḥ vakrāṅgāṇām
Locativevakrāṅge vakrāṅgayoḥ vakrāṅgeṣu

Compound vakrāṅga -

Adverb -vakrāṅgam -vakrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria