Declension table of ?vakmarājasatya

Deva

MasculineSingularDualPlural
Nominativevakmarājasatyaḥ vakmarājasatyau vakmarājasatyāḥ
Vocativevakmarājasatya vakmarājasatyau vakmarājasatyāḥ
Accusativevakmarājasatyam vakmarājasatyau vakmarājasatyān
Instrumentalvakmarājasatyena vakmarājasatyābhyām vakmarājasatyaiḥ vakmarājasatyebhiḥ
Dativevakmarājasatyāya vakmarājasatyābhyām vakmarājasatyebhyaḥ
Ablativevakmarājasatyāt vakmarājasatyābhyām vakmarājasatyebhyaḥ
Genitivevakmarājasatyasya vakmarājasatyayoḥ vakmarājasatyānām
Locativevakmarājasatye vakmarājasatyayoḥ vakmarājasatyeṣu

Compound vakmarājasatya -

Adverb -vakmarājasatyam -vakmarājasatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria