Declension table of ?vakasuhāṇa

Deva

MasculineSingularDualPlural
Nominativevakasuhāṇaḥ vakasuhāṇau vakasuhāṇāḥ
Vocativevakasuhāṇa vakasuhāṇau vakasuhāṇāḥ
Accusativevakasuhāṇam vakasuhāṇau vakasuhāṇān
Instrumentalvakasuhāṇena vakasuhāṇābhyām vakasuhāṇaiḥ vakasuhāṇebhiḥ
Dativevakasuhāṇāya vakasuhāṇābhyām vakasuhāṇebhyaḥ
Ablativevakasuhāṇāt vakasuhāṇābhyām vakasuhāṇebhyaḥ
Genitivevakasuhāṇasya vakasuhāṇayoḥ vakasuhāṇānām
Locativevakasuhāṇe vakasuhāṇayoḥ vakasuhāṇeṣu

Compound vakasuhāṇa -

Adverb -vakasuhāṇam -vakasuhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria