Declension table of ?vakṣyamāṇatva

Deva

NeuterSingularDualPlural
Nominativevakṣyamāṇatvam vakṣyamāṇatve vakṣyamāṇatvāni
Vocativevakṣyamāṇatva vakṣyamāṇatve vakṣyamāṇatvāni
Accusativevakṣyamāṇatvam vakṣyamāṇatve vakṣyamāṇatvāni
Instrumentalvakṣyamāṇatvena vakṣyamāṇatvābhyām vakṣyamāṇatvaiḥ
Dativevakṣyamāṇatvāya vakṣyamāṇatvābhyām vakṣyamāṇatvebhyaḥ
Ablativevakṣyamāṇatvāt vakṣyamāṇatvābhyām vakṣyamāṇatvebhyaḥ
Genitivevakṣyamāṇatvasya vakṣyamāṇatvayoḥ vakṣyamāṇatvānām
Locativevakṣyamāṇatve vakṣyamāṇatvayoḥ vakṣyamāṇatveṣu

Compound vakṣyamāṇatva -

Adverb -vakṣyamāṇatvam -vakṣyamāṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria