Declension table of ?vakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevakṣyamāṇā vakṣyamāṇe vakṣyamāṇāḥ
Vocativevakṣyamāṇe vakṣyamāṇe vakṣyamāṇāḥ
Accusativevakṣyamāṇām vakṣyamāṇe vakṣyamāṇāḥ
Instrumentalvakṣyamāṇayā vakṣyamāṇābhyām vakṣyamāṇābhiḥ
Dativevakṣyamāṇāyai vakṣyamāṇābhyām vakṣyamāṇābhyaḥ
Ablativevakṣyamāṇāyāḥ vakṣyamāṇābhyām vakṣyamāṇābhyaḥ
Genitivevakṣyamāṇāyāḥ vakṣyamāṇayoḥ vakṣyamāṇānām
Locativevakṣyamāṇāyām vakṣyamāṇayoḥ vakṣyamāṇāsu

Adverb -vakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria