Declension table of ?vakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevakṣyamāṇaḥ vakṣyamāṇau vakṣyamāṇāḥ
Vocativevakṣyamāṇa vakṣyamāṇau vakṣyamāṇāḥ
Accusativevakṣyamāṇam vakṣyamāṇau vakṣyamāṇān
Instrumentalvakṣyamāṇena vakṣyamāṇābhyām vakṣyamāṇaiḥ vakṣyamāṇebhiḥ
Dativevakṣyamāṇāya vakṣyamāṇābhyām vakṣyamāṇebhyaḥ
Ablativevakṣyamāṇāt vakṣyamāṇābhyām vakṣyamāṇebhyaḥ
Genitivevakṣyamāṇasya vakṣyamāṇayoḥ vakṣyamāṇānām
Locativevakṣyamāṇe vakṣyamāṇayoḥ vakṣyamāṇeṣu

Compound vakṣyamāṇa -

Adverb -vakṣyamāṇam -vakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria