Declension table of vakṣu

Deva

MasculineSingularDualPlural
Nominativevakṣuḥ vakṣū vakṣavaḥ
Vocativevakṣo vakṣū vakṣavaḥ
Accusativevakṣum vakṣū vakṣūn
Instrumentalvakṣuṇā vakṣubhyām vakṣubhiḥ
Dativevakṣave vakṣubhyām vakṣubhyaḥ
Ablativevakṣoḥ vakṣubhyām vakṣubhyaḥ
Genitivevakṣoḥ vakṣvoḥ vakṣūṇām
Locativevakṣau vakṣvoḥ vakṣuṣu

Compound vakṣu -

Adverb -vakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria