Declension table of ?vakṣoruha

Deva

MasculineSingularDualPlural
Nominativevakṣoruhaḥ vakṣoruhau vakṣoruhāḥ
Vocativevakṣoruha vakṣoruhau vakṣoruhāḥ
Accusativevakṣoruham vakṣoruhau vakṣoruhān
Instrumentalvakṣoruheṇa vakṣoruhābhyām vakṣoruhaiḥ vakṣoruhebhiḥ
Dativevakṣoruhāya vakṣoruhābhyām vakṣoruhebhyaḥ
Ablativevakṣoruhāt vakṣoruhābhyām vakṣoruhebhyaḥ
Genitivevakṣoruhasya vakṣoruhayoḥ vakṣoruhāṇām
Locativevakṣoruhe vakṣoruhayoḥ vakṣoruheṣu

Compound vakṣoruha -

Adverb -vakṣoruham -vakṣoruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria