Declension table of ?vakṣomaṇi

Deva

MasculineSingularDualPlural
Nominativevakṣomaṇiḥ vakṣomaṇī vakṣomaṇayaḥ
Vocativevakṣomaṇe vakṣomaṇī vakṣomaṇayaḥ
Accusativevakṣomaṇim vakṣomaṇī vakṣomaṇīn
Instrumentalvakṣomaṇinā vakṣomaṇibhyām vakṣomaṇibhiḥ
Dativevakṣomaṇaye vakṣomaṇibhyām vakṣomaṇibhyaḥ
Ablativevakṣomaṇeḥ vakṣomaṇibhyām vakṣomaṇibhyaḥ
Genitivevakṣomaṇeḥ vakṣomaṇyoḥ vakṣomaṇīnām
Locativevakṣomaṇau vakṣomaṇyoḥ vakṣomaṇiṣu

Compound vakṣomaṇi -

Adverb -vakṣomaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria