Declension table of ?vakṣomaṇḍalin

Deva

MasculineSingularDualPlural
Nominativevakṣomaṇḍalī vakṣomaṇḍalinau vakṣomaṇḍalinaḥ
Vocativevakṣomaṇḍalin vakṣomaṇḍalinau vakṣomaṇḍalinaḥ
Accusativevakṣomaṇḍalinam vakṣomaṇḍalinau vakṣomaṇḍalinaḥ
Instrumentalvakṣomaṇḍalinā vakṣomaṇḍalibhyām vakṣomaṇḍalibhiḥ
Dativevakṣomaṇḍaline vakṣomaṇḍalibhyām vakṣomaṇḍalibhyaḥ
Ablativevakṣomaṇḍalinaḥ vakṣomaṇḍalibhyām vakṣomaṇḍalibhyaḥ
Genitivevakṣomaṇḍalinaḥ vakṣomaṇḍalinoḥ vakṣomaṇḍalinām
Locativevakṣomaṇḍalini vakṣomaṇḍalinoḥ vakṣomaṇḍaliṣu

Compound vakṣomaṇḍali -

Adverb -vakṣomaṇḍali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria