Declension table of vakṣoja

Deva

MasculineSingularDualPlural
Nominativevakṣojaḥ vakṣojau vakṣojāḥ
Vocativevakṣoja vakṣojau vakṣojāḥ
Accusativevakṣojam vakṣojau vakṣojān
Instrumentalvakṣojena vakṣojābhyām vakṣojaiḥ vakṣojebhiḥ
Dativevakṣojāya vakṣojābhyām vakṣojebhyaḥ
Ablativevakṣojāt vakṣojābhyām vakṣojebhyaḥ
Genitivevakṣojasya vakṣojayoḥ vakṣojānām
Locativevakṣoje vakṣojayoḥ vakṣojeṣu

Compound vakṣoja -

Adverb -vakṣojam -vakṣojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria