Declension table of ?vakṣī

Deva

FeminineSingularDualPlural
Nominativevakṣī vakṣyau vakṣyaḥ
Vocativevakṣi vakṣyau vakṣyaḥ
Accusativevakṣīm vakṣyau vakṣīḥ
Instrumentalvakṣyā vakṣībhyām vakṣībhiḥ
Dativevakṣyai vakṣībhyām vakṣībhyaḥ
Ablativevakṣyāḥ vakṣībhyām vakṣībhyaḥ
Genitivevakṣyāḥ vakṣyoḥ vakṣīṇām
Locativevakṣyām vakṣyoḥ vakṣīṣu

Compound vakṣi - vakṣī -

Adverb -vakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria