Declension table of ?vakṣaśchada

Deva

MasculineSingularDualPlural
Nominativevakṣaśchadaḥ vakṣaśchadau vakṣaśchadāḥ
Vocativevakṣaśchada vakṣaśchadau vakṣaśchadāḥ
Accusativevakṣaśchadam vakṣaśchadau vakṣaśchadān
Instrumentalvakṣaśchadena vakṣaśchadābhyām vakṣaśchadaiḥ vakṣaśchadebhiḥ
Dativevakṣaśchadāya vakṣaśchadābhyām vakṣaśchadebhyaḥ
Ablativevakṣaśchadāt vakṣaśchadābhyām vakṣaśchadebhyaḥ
Genitivevakṣaśchadasya vakṣaśchadayoḥ vakṣaśchadānām
Locativevakṣaśchade vakṣaśchadayoḥ vakṣaśchadeṣu

Compound vakṣaśchada -

Adverb -vakṣaśchadam -vakṣaśchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria