Declension table of ?vakṣastaṭāghāta

Deva

MasculineSingularDualPlural
Nominativevakṣastaṭāghātaḥ vakṣastaṭāghātau vakṣastaṭāghātāḥ
Vocativevakṣastaṭāghāta vakṣastaṭāghātau vakṣastaṭāghātāḥ
Accusativevakṣastaṭāghātam vakṣastaṭāghātau vakṣastaṭāghātān
Instrumentalvakṣastaṭāghātena vakṣastaṭāghātābhyām vakṣastaṭāghātaiḥ vakṣastaṭāghātebhiḥ
Dativevakṣastaṭāghātāya vakṣastaṭāghātābhyām vakṣastaṭāghātebhyaḥ
Ablativevakṣastaṭāghātāt vakṣastaṭāghātābhyām vakṣastaṭāghātebhyaḥ
Genitivevakṣastaṭāghātasya vakṣastaṭāghātayoḥ vakṣastaṭāghātānām
Locativevakṣastaṭāghāte vakṣastaṭāghātayoḥ vakṣastaṭāghāteṣu

Compound vakṣastaṭāghāta -

Adverb -vakṣastaṭāghātam -vakṣastaṭāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria