Declension table of ?vakṣastaṭāghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vakṣastaṭāghātaḥ | vakṣastaṭāghātau | vakṣastaṭāghātāḥ |
Vocative | vakṣastaṭāghāta | vakṣastaṭāghātau | vakṣastaṭāghātāḥ |
Accusative | vakṣastaṭāghātam | vakṣastaṭāghātau | vakṣastaṭāghātān |
Instrumental | vakṣastaṭāghātena | vakṣastaṭāghātābhyām | vakṣastaṭāghātaiḥ vakṣastaṭāghātebhiḥ |
Dative | vakṣastaṭāghātāya | vakṣastaṭāghātābhyām | vakṣastaṭāghātebhyaḥ |
Ablative | vakṣastaṭāghātāt | vakṣastaṭāghātābhyām | vakṣastaṭāghātebhyaḥ |
Genitive | vakṣastaṭāghātasya | vakṣastaṭāghātayoḥ | vakṣastaṭāghātānām |
Locative | vakṣastaṭāghāte | vakṣastaṭāghātayoḥ | vakṣastaṭāghāteṣu |