Declension table of ?vakṣasija

Deva

MasculineSingularDualPlural
Nominativevakṣasijaḥ vakṣasijau vakṣasijāḥ
Vocativevakṣasija vakṣasijau vakṣasijāḥ
Accusativevakṣasijam vakṣasijau vakṣasijān
Instrumentalvakṣasijena vakṣasijābhyām vakṣasijaiḥ vakṣasijebhiḥ
Dativevakṣasijāya vakṣasijābhyām vakṣasijebhyaḥ
Ablativevakṣasijāt vakṣasijābhyām vakṣasijebhyaḥ
Genitivevakṣasijasya vakṣasijayoḥ vakṣasijānām
Locativevakṣasije vakṣasijayoḥ vakṣasijeṣu

Compound vakṣasija -

Adverb -vakṣasijam -vakṣasijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria