Declension table of ?vakṣaṇī

Deva

FeminineSingularDualPlural
Nominativevakṣaṇī vakṣaṇyau vakṣaṇyaḥ
Vocativevakṣaṇi vakṣaṇyau vakṣaṇyaḥ
Accusativevakṣaṇīm vakṣaṇyau vakṣaṇīḥ
Instrumentalvakṣaṇyā vakṣaṇībhyām vakṣaṇībhiḥ
Dativevakṣaṇyai vakṣaṇībhyām vakṣaṇībhyaḥ
Ablativevakṣaṇyāḥ vakṣaṇībhyām vakṣaṇībhyaḥ
Genitivevakṣaṇyāḥ vakṣaṇyoḥ vakṣaṇīnām
Locativevakṣaṇyām vakṣaṇyoḥ vakṣaṇīṣu

Compound vakṣaṇi - vakṣaṇī -

Adverb -vakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria