Declension table of ?vakṣaṇi

Deva

MasculineSingularDualPlural
Nominativevakṣaṇiḥ vakṣaṇī vakṣaṇayaḥ
Vocativevakṣaṇe vakṣaṇī vakṣaṇayaḥ
Accusativevakṣaṇim vakṣaṇī vakṣaṇīn
Instrumentalvakṣaṇinā vakṣaṇibhyām vakṣaṇibhiḥ
Dativevakṣaṇaye vakṣaṇibhyām vakṣaṇibhyaḥ
Ablativevakṣaṇeḥ vakṣaṇibhyām vakṣaṇibhyaḥ
Genitivevakṣaṇeḥ vakṣaṇyoḥ vakṣaṇīnām
Locativevakṣaṇau vakṣaṇyoḥ vakṣaṇiṣu

Compound vakṣaṇi -

Adverb -vakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria