Declension table of vakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevakṣaṇam vakṣaṇe vakṣaṇāni
Vocativevakṣaṇa vakṣaṇe vakṣaṇāni
Accusativevakṣaṇam vakṣaṇe vakṣaṇāni
Instrumentalvakṣaṇena vakṣaṇābhyām vakṣaṇaiḥ
Dativevakṣaṇāya vakṣaṇābhyām vakṣaṇebhyaḥ
Ablativevakṣaṇāt vakṣaṇābhyām vakṣaṇebhyaḥ
Genitivevakṣaṇasya vakṣaṇayoḥ vakṣaṇānām
Locativevakṣaṇe vakṣaṇayoḥ vakṣaṇeṣu

Compound vakṣaṇa -

Adverb -vakṣaṇam -vakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria