Declension table of vakṣaṇa

Deva

MasculineSingularDualPlural
Nominativevakṣaṇaḥ vakṣaṇau vakṣaṇāḥ
Vocativevakṣaṇa vakṣaṇau vakṣaṇāḥ
Accusativevakṣaṇam vakṣaṇau vakṣaṇān
Instrumentalvakṣaṇena vakṣaṇābhyām vakṣaṇaiḥ vakṣaṇebhiḥ
Dativevakṣaṇāya vakṣaṇābhyām vakṣaṇebhyaḥ
Ablativevakṣaṇāt vakṣaṇābhyām vakṣaṇebhyaḥ
Genitivevakṣaṇasya vakṣaṇayoḥ vakṣaṇānām
Locativevakṣaṇe vakṣaṇayoḥ vakṣaṇeṣu

Compound vakṣaṇa -

Adverb -vakṣaṇam -vakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria