Declension table of vakṣaḥsthala

Deva

NeuterSingularDualPlural
Nominativevakṣaḥsthalam vakṣaḥsthale vakṣaḥsthalāni
Vocativevakṣaḥsthala vakṣaḥsthale vakṣaḥsthalāni
Accusativevakṣaḥsthalam vakṣaḥsthale vakṣaḥsthalāni
Instrumentalvakṣaḥsthalena vakṣaḥsthalābhyām vakṣaḥsthalaiḥ
Dativevakṣaḥsthalāya vakṣaḥsthalābhyām vakṣaḥsthalebhyaḥ
Ablativevakṣaḥsthalāt vakṣaḥsthalābhyām vakṣaḥsthalebhyaḥ
Genitivevakṣaḥsthalasya vakṣaḥsthalayoḥ vakṣaḥsthalānām
Locativevakṣaḥsthale vakṣaḥsthalayoḥ vakṣaḥsthaleṣu

Compound vakṣaḥsthala -

Adverb -vakṣaḥsthalam -vakṣaḥsthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria