Declension table of ?vakṣaḥsthā

Deva

FeminineSingularDualPlural
Nominativevakṣaḥsthā vakṣaḥsthe vakṣaḥsthāḥ
Vocativevakṣaḥsthe vakṣaḥsthe vakṣaḥsthāḥ
Accusativevakṣaḥsthām vakṣaḥsthe vakṣaḥsthāḥ
Instrumentalvakṣaḥsthayā vakṣaḥsthābhyām vakṣaḥsthābhiḥ
Dativevakṣaḥsthāyai vakṣaḥsthābhyām vakṣaḥsthābhyaḥ
Ablativevakṣaḥsthāyāḥ vakṣaḥsthābhyām vakṣaḥsthābhyaḥ
Genitivevakṣaḥsthāyāḥ vakṣaḥsthayoḥ vakṣaḥsthānām
Locativevakṣaḥsthāyām vakṣaḥsthayoḥ vakṣaḥsthāsu

Adverb -vakṣaḥstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria