Declension table of ?vakṣaḥstha

Deva

NeuterSingularDualPlural
Nominativevakṣaḥstham vakṣaḥsthe vakṣaḥsthāni
Vocativevakṣaḥstha vakṣaḥsthe vakṣaḥsthāni
Accusativevakṣaḥstham vakṣaḥsthe vakṣaḥsthāni
Instrumentalvakṣaḥsthena vakṣaḥsthābhyām vakṣaḥsthaiḥ
Dativevakṣaḥsthāya vakṣaḥsthābhyām vakṣaḥsthebhyaḥ
Ablativevakṣaḥsthāt vakṣaḥsthābhyām vakṣaḥsthebhyaḥ
Genitivevakṣaḥsthasya vakṣaḥsthayoḥ vakṣaḥsthānām
Locativevakṣaḥsthe vakṣaḥsthayoḥ vakṣaḥstheṣu

Compound vakṣaḥstha -

Adverb -vakṣaḥstham -vakṣaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria