Declension table of ?vakṣaḥsammardinī

Deva

FeminineSingularDualPlural
Nominativevakṣaḥsammardinī vakṣaḥsammardinyau vakṣaḥsammardinyaḥ
Vocativevakṣaḥsammardini vakṣaḥsammardinyau vakṣaḥsammardinyaḥ
Accusativevakṣaḥsammardinīm vakṣaḥsammardinyau vakṣaḥsammardinīḥ
Instrumentalvakṣaḥsammardinyā vakṣaḥsammardinībhyām vakṣaḥsammardinībhiḥ
Dativevakṣaḥsammardinyai vakṣaḥsammardinībhyām vakṣaḥsammardinībhyaḥ
Ablativevakṣaḥsammardinyāḥ vakṣaḥsammardinībhyām vakṣaḥsammardinībhyaḥ
Genitivevakṣaḥsammardinyāḥ vakṣaḥsammardinyoḥ vakṣaḥsammardinīnām
Locativevakṣaḥsammardinyām vakṣaḥsammardinyoḥ vakṣaḥsammardinīṣu

Compound vakṣaḥsammardini - vakṣaḥsammardinī -

Adverb -vakṣaḥsammardini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria