Declension table of ?vajrodgata

Deva

MasculineSingularDualPlural
Nominativevajrodgataḥ vajrodgatau vajrodgatāḥ
Vocativevajrodgata vajrodgatau vajrodgatāḥ
Accusativevajrodgatam vajrodgatau vajrodgatān
Instrumentalvajrodgatena vajrodgatābhyām vajrodgataiḥ vajrodgatebhiḥ
Dativevajrodgatāya vajrodgatābhyām vajrodgatebhyaḥ
Ablativevajrodgatāt vajrodgatābhyām vajrodgatebhyaḥ
Genitivevajrodgatasya vajrodgatayoḥ vajrodgatānām
Locativevajrodgate vajrodgatayoḥ vajrodgateṣu

Compound vajrodgata -

Adverb -vajrodgatam -vajrodgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria