Declension table of ?vajrijit

Deva

MasculineSingularDualPlural
Nominativevajrijit vajrijitau vajrijitaḥ
Vocativevajrijit vajrijitau vajrijitaḥ
Accusativevajrijitam vajrijitau vajrijitaḥ
Instrumentalvajrijitā vajrijidbhyām vajrijidbhiḥ
Dativevajrijite vajrijidbhyām vajrijidbhyaḥ
Ablativevajrijitaḥ vajrijidbhyām vajrijidbhyaḥ
Genitivevajrijitaḥ vajrijitoḥ vajrijitām
Locativevajrijiti vajrijitoḥ vajrijitsu

Compound vajrijit -

Adverb -vajrijit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria