Declension table of ?vajrībhūtā

Deva

FeminineSingularDualPlural
Nominativevajrībhūtā vajrībhūte vajrībhūtāḥ
Vocativevajrībhūte vajrībhūte vajrībhūtāḥ
Accusativevajrībhūtām vajrībhūte vajrībhūtāḥ
Instrumentalvajrībhūtayā vajrībhūtābhyām vajrībhūtābhiḥ
Dativevajrībhūtāyai vajrībhūtābhyām vajrībhūtābhyaḥ
Ablativevajrībhūtāyāḥ vajrībhūtābhyām vajrībhūtābhyaḥ
Genitivevajrībhūtāyāḥ vajrībhūtayoḥ vajrībhūtānām
Locativevajrībhūtāyām vajrībhūtayoḥ vajrībhūtāsu

Adverb -vajrībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria