Declension table of ?vajrībhūta

Deva

NeuterSingularDualPlural
Nominativevajrībhūtam vajrībhūte vajrībhūtāni
Vocativevajrībhūta vajrībhūte vajrībhūtāni
Accusativevajrībhūtam vajrībhūte vajrībhūtāni
Instrumentalvajrībhūtena vajrībhūtābhyām vajrībhūtaiḥ
Dativevajrībhūtāya vajrībhūtābhyām vajrībhūtebhyaḥ
Ablativevajrībhūtāt vajrībhūtābhyām vajrībhūtebhyaḥ
Genitivevajrībhūtasya vajrībhūtayoḥ vajrībhūtānām
Locativevajrībhūte vajrībhūtayoḥ vajrībhūteṣu

Compound vajrībhūta -

Adverb -vajrībhūtam -vajrībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria