Declension table of ?vajrībhūta

Deva

MasculineSingularDualPlural
Nominativevajrībhūtaḥ vajrībhūtau vajrībhūtāḥ
Vocativevajrībhūta vajrībhūtau vajrībhūtāḥ
Accusativevajrībhūtam vajrībhūtau vajrībhūtān
Instrumentalvajrībhūtena vajrībhūtābhyām vajrībhūtaiḥ vajrībhūtebhiḥ
Dativevajrībhūtāya vajrībhūtābhyām vajrībhūtebhyaḥ
Ablativevajrībhūtāt vajrībhūtābhyām vajrībhūtebhyaḥ
Genitivevajrībhūtasya vajrībhūtayoḥ vajrībhūtānām
Locativevajrībhūte vajrībhūtayoḥ vajrībhūteṣu

Compound vajrībhūta -

Adverb -vajrībhūtam -vajrībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria