Declension table of ?vajriṇiṇī

Deva

FeminineSingularDualPlural
Nominativevajriṇiṇī vajriṇiṇyau vajriṇiṇyaḥ
Vocativevajriṇiṇi vajriṇiṇyau vajriṇiṇyaḥ
Accusativevajriṇiṇīm vajriṇiṇyau vajriṇiṇīḥ
Instrumentalvajriṇiṇyā vajriṇiṇībhyām vajriṇiṇībhiḥ
Dativevajriṇiṇyai vajriṇiṇībhyām vajriṇiṇībhyaḥ
Ablativevajriṇiṇyāḥ vajriṇiṇībhyām vajriṇiṇībhyaḥ
Genitivevajriṇiṇyāḥ vajriṇiṇyoḥ vajriṇiṇīnām
Locativevajriṇiṇyām vajriṇiṇyoḥ vajriṇiṇīṣu

Compound vajriṇiṇi - vajriṇiṇī -

Adverb -vajriṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria