Declension table of ?vajreśvarīkāvya

Deva

NeuterSingularDualPlural
Nominativevajreśvarīkāvyam vajreśvarīkāvye vajreśvarīkāvyāṇi
Vocativevajreśvarīkāvya vajreśvarīkāvye vajreśvarīkāvyāṇi
Accusativevajreśvarīkāvyam vajreśvarīkāvye vajreśvarīkāvyāṇi
Instrumentalvajreśvarīkāvyeṇa vajreśvarīkāvyābhyām vajreśvarīkāvyaiḥ
Dativevajreśvarīkāvyāya vajreśvarīkāvyābhyām vajreśvarīkāvyebhyaḥ
Ablativevajreśvarīkāvyāt vajreśvarīkāvyābhyām vajreśvarīkāvyebhyaḥ
Genitivevajreśvarīkāvyasya vajreśvarīkāvyayoḥ vajreśvarīkāvyāṇām
Locativevajreśvarīkāvye vajreśvarīkāvyayoḥ vajreśvarīkāvyeṣu

Compound vajreśvarīkāvya -

Adverb -vajreśvarīkāvyam -vajreśvarīkāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria