Declension table of ?vajrendra

Deva

MasculineSingularDualPlural
Nominativevajrendraḥ vajrendrau vajrendrāḥ
Vocativevajrendra vajrendrau vajrendrāḥ
Accusativevajrendram vajrendrau vajrendrān
Instrumentalvajrendreṇa vajrendrābhyām vajrendraiḥ vajrendrebhiḥ
Dativevajrendrāya vajrendrābhyām vajrendrebhyaḥ
Ablativevajrendrāt vajrendrābhyām vajrendrebhyaḥ
Genitivevajrendrasya vajrendrayoḥ vajrendrāṇām
Locativevajrendre vajrendrayoḥ vajrendreṣu

Compound vajrendra -

Adverb -vajrendram -vajrendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria