Declension table of ?vajraśīrṣa

Deva

MasculineSingularDualPlural
Nominativevajraśīrṣaḥ vajraśīrṣau vajraśīrṣāḥ
Vocativevajraśīrṣa vajraśīrṣau vajraśīrṣāḥ
Accusativevajraśīrṣam vajraśīrṣau vajraśīrṣān
Instrumentalvajraśīrṣeṇa vajraśīrṣābhyām vajraśīrṣaiḥ vajraśīrṣebhiḥ
Dativevajraśīrṣāya vajraśīrṣābhyām vajraśīrṣebhyaḥ
Ablativevajraśīrṣāt vajraśīrṣābhyām vajraśīrṣebhyaḥ
Genitivevajraśīrṣasya vajraśīrṣayoḥ vajraśīrṣāṇām
Locativevajraśīrṣe vajraśīrṣayoḥ vajraśīrṣeṣu

Compound vajraśīrṣa -

Adverb -vajraśīrṣam -vajraśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria